Tuesday 8 January 2013


             
              ।। कृष्ण दे वंशी ।।

सुरेन्द्र नाथ राय    
   
 नर्त्तयति जीवं ताले कृष्ण ते ललिता वंशी                                                               
मानमदमाला स्रस्ता तावता गलितो दम्भः।
वाहयति माध्वीधाराः चित्तकन्दलतः सूता
रञ्जयति गोपी रागे कृष्ण ते ललिता वंशी।।1।।

     योजयति राधां त्वत्कीं रासमादधतीं मुग्धं
     भावयति माधुर्ये वै निःसृते भवतो भामाम्।
     प्रेमकलितैः सन्तानैर्निर्मलालवलीसिक्तं
     द्रावयति प्रेम्णा प्राणं कृष्ण ते ललिता वंशी ।।2।।

हन्ति दुरितं तापं नो कृष्ण ते मुरलीशक्तिर्
नामयति फुल्लावल्लीं केवलं भजनालम्बाम्।
स्यन्दयति सा पीयूषं सुस्वना मधुरा वंशी
स्पन्दवति चित्तस्यन्दे कृष्ण ते ललिता वंशी ।।3।।

     लम्भयति लीलालोला सन्ततं परमं भावं
     भक्तिमति कंसारातेः सारिते भृङ्गीभङ्गे।
     मार्जयति मासृण्यं वै नन्दनं वशमानेतुं
     श्रीपतिभृतक्वणनैः कृष्ण ते ललिता वंशी ।।4।।

काङ्क्षयति क्रोडे कर्तुं संसृतिं सकलां शौरेः
तर्पयति धीतीः सर्वाः सर्वथा मधुरा नान्दी।
स्पन्दयति वै सर्वं भावतो वलिता भक्त्या
नन्दयति प्राणं चित्तं कृष्ण ते ललिता वंशी ।।5।।

No comments:

Post a Comment